5 Simple Statements About bhairav kavach Explained

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

ತಸ್ಯ ಧ್ಯಾನಂ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಂ ಸಾತ್ತ್ವಿಕಾದಿಪ್ರಭೇದತಃ

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।



check here सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥



एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

೧೪

ಆಗ್ನೇಯ್ಯಾಂ ಚ ರುರುಃ ಪಾತು ದಕ್ಷಿಣೇ ಚಂಡಭೈರವಃ

ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page